A 209-14 Manthānabhairavatantra

Template:JustImported Template:NR

Manuscript culture infobox

Filmed in: A 209/14
Title: Manthānabhairavatantra
Dimensions: 40 x 13.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/230
Remarks:


Reel No. A 209-14 Inventory No. 34945

Title Manthānabhairavatantra

Subject Śaivatantra

Language Sanskrit

Manuscript Details

Script Newari

Material paper

State incomplete

Size 40.0 x 13.5 cm

Folios 9

Lines per Folio 11

Foliation figures in the middle left-hand margin on the verso

Place of Deposit NAK

Accession No. 1/230

Manuscript Features

Excerpts

Beginning

❖ śrīgaṇeśāya namaḥ ||

śrīnāthapādukebhyo (!) namaḥ ||

śrīnāmapādukebhyo (!) namaḥ ||

samvarttāmaṇḍalānte kramapadanihitā ʼnandaśaktiḥ subhīmā,

sṛṣṭinyāye catuṣkaṃ tv akulakalagataṃ, (!) pañcakaṃ cā(2)nya ṣaṭkaṃ,

catvāraḥ paṃcakonyaṃ pur (!) api caturaḥ ṣoḍaśajñābhiṣekaṃ |

divyāṣṭau mūrttimadhye hasakhapharakalā,bindupuṣpākhamudrā | (fol. 1v1–2)

End

hmrauṃ kanavīrasmaśānanāthāvali | glauṃ †guhāṭavīparvvatodyānavanamaditakadaṃvāṃkike† | ▒ pādukākrama (!) || liṃgoditaśaktyaṃte mahākāraṇaṃ śāṃbhavaṃ padaṃ || kā(11)dimaṃḍalovyaṃ mahājñānapustako (!) yaṃ | yā tatra vīrāvalīśavdarāsiprabhābhāsvaraṃ (!) || aiṃ hrīṃ śrīṃ khphreṃ ▒ divyaliṃgāsanaṃ maṇḍaloṣṭanirvāṇayāgovalī śakti(‥‥)śuddhasphaṭikasaṃkā -/// (fol. 9r10–11)

Sub-colophon

ity ādyāvatāre, mahāmaṃthānabhairavayajñe anvaye saptakoṭipramāṇe merumārgate (!) lakṣapādādhike ādyapīṭhāva(7)tārite vidyāpīṭhamārgge vimalaṣaṭkanirṇṇye kādibhe (!) ājñāpārameśvare svāminīmate caturvviṃśatsahasrasaṃhitāyāṃ ambākramabhāṣite, dakṣaśāpānugrahādhikāro nāmānaṃdaḥ ||     || (fol. 7r6–7)

Colophon

Microfilm Details

Reel No. A 209/14

Date of Filming 15-12-1971

Exposures 12

Used Copy Kathmandu

Type of Film positive

Catalogued by MS

Date 02-04-2007

Bibliography