A 209-14 Manthānabhairavatantra
Template:JustImported Template:NR
Manuscript culture infobox
Filmed in: A 209/14
Title: Manthānabhairavatantra
Dimensions: 40 x 13.5 cm x 9 folios
Material: paper?
Condition:
Scripts: Newari
Languages: Sanskrit
Subjects: Tantra
Date:
Acc No.: NAK 1/230
Remarks:
Reel No. A 209-14 Inventory No. 34945
Title Manthānabhairavatantra
Subject Śaivatantra
Language Sanskrit
Manuscript Details
Script Newari
Material paper
State incomplete
Size 40.0 x 13.5 cm
Folios 9
Lines per Folio 11
Foliation figures in the middle left-hand margin on the verso
Place of Deposit NAK
Accession No. 1/230
Manuscript Features
Excerpts
Beginning
❖ śrīgaṇeśāya namaḥ ||
śrīnāthapādukebhyo (!) namaḥ ||
śrīnāmapādukebhyo (!) namaḥ ||
samvarttāmaṇḍalānte kramapadanihitā ʼnandaśaktiḥ subhīmā,
sṛṣṭinyāye catuṣkaṃ tv akulakalagataṃ, (!) pañcakaṃ cā(2)nya ṣaṭkaṃ,
catvāraḥ paṃcakonyaṃ pur (!) api caturaḥ ṣoḍaśajñābhiṣekaṃ |
divyāṣṭau mūrttimadhye hasakhapharakalā,bindupuṣpākhamudrā | (fol. 1v1–2)
End
hmrauṃ kanavīrasmaśānanāthāvali | glauṃ †guhāṭavīparvvatodyānavanamaditakadaṃvāṃkike† | ▒ pādukākrama (!) || liṃgoditaśaktyaṃte mahākāraṇaṃ śāṃbhavaṃ padaṃ || kā(11)dimaṃḍalovyaṃ mahājñānapustako (!) yaṃ | yā tatra vīrāvalīśavdarāsiprabhābhāsvaraṃ (!) || aiṃ hrīṃ śrīṃ khphreṃ ▒ divyaliṃgāsanaṃ maṇḍaloṣṭanirvāṇayāgovalī śakti(‥‥)śuddhasphaṭikasaṃkā -/// (fol. 9r10–11)
Sub-colophon
ity ādyāvatāre, mahāmaṃthānabhairavayajñe anvaye saptakoṭipramāṇe merumārgate (!) lakṣapādādhike ādyapīṭhāva(7)tārite vidyāpīṭhamārgge vimalaṣaṭkanirṇṇye kādibhe (!) ājñāpārameśvare svāminīmate caturvviṃśatsahasrasaṃhitāyāṃ ambākramabhāṣite, dakṣaśāpānugrahādhikāro nāmānaṃdaḥ || || (fol. 7r6–7)
Colophon
Microfilm Details
Reel No. A 209/14
Date of Filming 15-12-1971
Exposures 12
Used Copy Kathmandu
Type of Film positive
Catalogued by MS
Date 02-04-2007
Bibliography